大悲咒念诵网

大悲咒梵文对照

发布时间:2020-09-30 19:56:21作者:大悲咒念诵网

  大悲咒除了有中文版本外,也有梵文版本。不少人在修大悲咒时会选择梵文的版本,但有的人对于梵文不是很熟悉,因此,建议这样的人去看看大悲咒梵文对照,这样能对大悲咒有一定的认识和了解。那接下来我们一起来看看吧!

  Namah ratnatrayaya

  拿玛呵 拉大那得拉呀呀

  namo aryavalokitesvaraya

  拿莫 阿了呀瓦楼给嘚思瓦拉呀

  bodhi-satvaya

  播提 萨得哇呀

  Maha satvaya

  马哈 萨得哇呀

  maha karunikaya

  马哈嘎鲁你嘎呀

  om sarva rabhaye

  奥母 萨了瓦 拉帕夜

  sudhanadasya

  苏塔拿达夏

  namo skrtva I mom

  拿莫 思哥了得哇 衣蒙

  aryavalokitesvaraya

  阿了呀瓦楼给嘚思瓦拉呀

  ramdhava

  拉母塔瓦

  [注:(母)为鼻音。]

  namo narakindhi

  拿莫拿拉哥因提

  heri maha vadhasame

  黑利 马哈 瓦塔萨昧

  sarva athadu subhum

  萨了瓦 阿塔度 苏蓬

  ajeyam

  阿接央

  sarva sata

  萨了瓦 萨达

  namo vasta

  拿莫 瓦斯达

  namo vaga mavadudhu

  拿莫 瓦嘎 马瓦度突

  tadyatha

  达地呀他

  om avalikelokate karate

  奥母 阿瓦利给楼嘎嘚 嘎拉嘚

  ehre

  衣和雷

  mahabodhisatva

  马哈播提萨得哇

  sarva sarva

  萨了瓦 萨了瓦

  mala mala

  马拉 马拉

  mahe mahredayam

  马黑 马喝雷达呀姆

  kuru kuru karmam

  古鲁古鲁 嘎了嘛姆

  dhuru dhuru

  突鲁突鲁

  vajayate

  瓦加呀嘚

  mahavajayate

  马哈瓦加呀嘚

  dhara dhara

  塔拉塔拉

  dhirini

  提利尼

  svaraya

  思瓦拉呀

  cala cala

  加拉 加拉

  mama vamara

  马马 瓦马拉

  muktele

  母个嘚嘞

  ehe ehe

  衣黑 衣黑

  cinda cinda

  今达今达

  arsam pracali

  阿了萨姆 巴拉加利

  vasa vasam

  瓦萨瓦萨姆

  prasaya

  巴拉萨呀

  huru huru

  户鲁 户鲁

  mara huru huru

  马拉 户鲁 户鲁

  hri sara sara

  喝利 萨拉 萨拉

  siri siri

  悉利 悉利

  suru suru

  苏鲁 苏鲁

  bodhiya bodhiya

  播提呀 播提呀

\

  bodhaya bodhaya

  播塔呀 播塔呀

  maitriya narakindi

  买得利呀 拿拉哥因地

\

  dharsinina payamana svaha

  塔了悉尼那 巴呀马那 斯瓦哈

  siddhaya svaha

  悉塔呀 斯瓦哈

  maha siddhaya svaha

  马哈 悉塔呀 斯瓦哈

  siddhayoge svaraya svaha

  悉塔右给 思瓦拉呀 斯瓦哈

  narakindi svaha

  那拉哥因地 斯瓦哈

  maranara svaha

  马拉那拉 斯瓦哈

  sirasam amukhaya svaha

  悉拉萨姆 阿穆咖呀 斯瓦哈

  sarva maha asiddhaya svaha

  萨了瓦 马哈 阿悉塔呀 斯瓦哈

  cakra asiddhaya svaha

  加个拉 阿悉塔呀 斯瓦哈

  padmakastaya svaha

  巴得马嘎思达呀 斯瓦哈

  narakindi vagaraya svaha

  那拉哥因地 瓦嘎拉呀 斯瓦哈

  mavari sankraya svaha

  马瓦利 三个拉呀 斯瓦哈

\

  namah ratna trayaya

  拿玛呵 拉得那 得拉呀呀

  namo aryavalokitesvaraya svaha

  拿莫 阿了呀瓦楼给嘚思瓦拉呀 斯瓦哈

  om siddhyantu mantra padaya svaha

  奥母 悉昙度 满得拉 巴达呀 斯瓦哈

  大悲咒的梵文也很重要,大家在修的时候,一定要选择合适的修大悲咒的方法,这样修咒的过程才会更加顺利,而自己也能修到功德和福慧。

相关文章

猜你喜欢

  • 大悲咒原文

  • 大悲咒注音

  • 大悲咒讲解

版权所有:大悲咒念诵网